1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30, 31, 32, 33, 34, 35, 36, 37, 38, 39, 40, 41, 42, 43, 44, 45, 46, 47, 48, 49, 50.
डुंगत्रु अमकि ओंगेद्
1 गोसाञ्यिद् नूहेन अन्ते नाविनो डॊकु गोट क़व्रो जानवरेन अन्ते चार क़ॆडतानि जानवरेन हों उगलारयाद्; अन्ते गोसाञ्यिद् ताकेन क़ेक़लनो ऊरत्रयाद्, अनि अमुद् क़ेक़लेन्ते बतोति जॆजयाद्। 2 क़ेक़लकि पिसिकि गोट अम-सुरंगेद् अन्ते मॆरक़्क़ि डुंगत्रु अमु-दुवारिद् मुचुव्रयाद्; अन्ते मॆरग़ेन्ते जड़ाद् तमारयाद्। 3 अन्ते क़ेक़लेन्ते अमु तियाति बत एकयाद् अन्ते सत कॊड़ि दस दिनेकि ओंग्रनो अमु बत एकयाद्। 4 अन्ते सतमा मॆहनाकि सत्रमा दिने नाविद् अरारत नामि पहाड़ गहन्डिनो ओकेतयाद्। 5 दसमा मॆहना अमट अमु अदो बत एकयाद्, अन्ते दसमा मॆहनाकि पॆहला दिने पहाड़ गहन्डिकि क़ॊरुद् एत्रोति जॆजयाद्।
6 अन्ते कॊड़यिस दिनि क़ॊक़ नूहे नाविनो तान मेन्ज ओजयाह् आ तूत्रोन कोलयाह्। 7 अन्ते आह् मक़ोन्द क़ाक़ेन उडयेत्रकेह् तॆयाह्। आद् उरक़्क़िद् क़ेक़लेन्ते अमु क़ायलाद् अनोन्द अमट इनो अनो उडयार डोकयाद्। 8 अनि आह् नन्दु मक़ोन्द पॆरवान ओत्रकेह् क़ेक़लेन्ते अमुद् बतयाद् बा मला अदे टुन्डोति उडयेत्रयाह्। 9 जे अमुद् सगल क़ेक़ले अदे उटकि बॆच्चाद् आ लग्कि पॆरवाद् ओकोति बहान क़क़लेकिद् नूह बहाक नाविक किरयाद्, अनि नूहे टॆटुन तॆयेकेह् अदे दरचाह् अन्ते नाविनो तंग बहाक ओन्द्रयाह्। 10 अन्ते आह् अदो सत दिने डोक्केह् पॆरवान नाविन्ते नन्दु उडयेत्रयाह्। 11 आ पॆरवा बेलत अहि बहाक किरयाद्, अन्ते अदि तोरोनो चोग़प जलपायकि पटोन्द टटका आतग़ेद् बॆच्चाद्। अनि नूहे क़ेक़लेन्ते अमुद् क़ाय एकयाद् आञ्य अक़्क़ाह्। 12 अनि आह् अदो सत दिने डोक्केह् आ पॆरवान नन्दु उडयेत्रयाह्, अन्ते आद् अहि बहाक नन्दु किरलाद्।
13 नूहे सो सव एक बचेरि-आव मॆन्जाह् अदेनो क़ेक़लेन्ते अमु सालमे बतयाद्। नूहे नाविकि पड़कान कोलयाह्, अन्ते क़ेक़लेन्ते अमुद् क़ाय एक बॆच्चाद् अदे टुन्डयाह्। ईद् पॆहला मॆहनाकि पॆहला दिने मॆन्जाद्। 14 अन्ते दूसरा मॆहनाकि कॊड़योन्द सतमा दिने क़ेक़लुद् सालमे क़ायाद्। 15 अनि गोसाञ्यिद् नूहेन अवडयाद्, 16 नीन, निंगे डानिद्, निंग़ाद बगतेर, अन्ते निंग़ादि-गारनिर नाविन्ते ऎतकेर उरक़ा। 17 अन्ते निंग संगाल डॊकु गोट उज-आकेन – पुजुद् अन्ते जानवरेद्, अन्ते क़ेक़लनो चरयु गोटेदि पलवारलिद्, पूदकिद् क़न्जलिद् अन्ते क़ेक़लनो निन्दलिद् अदिक, आव आवेन निंग संगाल ऎतत्रा। 18 अनि नूहे तंग़ाद बगतेरि, तंगे डानि, अन्ते तंग़ादेरकि डानि बगतेरि संगाल नाविन्ते ऎतयाह्। 19 अन्ते गोट जानवरेद्, गोट चरयुद्, अन्ते गोट पुजुद्; क़ेक़लनो चरुयु गोटेदि जॊड़ जॊड़ा नाविन्ते उरक़ाद्।
नूहे यॆहोवान ऎड़विह् 20 अनि नूहे यॆहोवा लग्केह् पाड़ोन्द ऎड़व-पिन्डान मेन्जयाह्, अन्ते आह् मक़ोनोन्द सपा जानवरेन अन्ते मक़ोनोन्द सपा पुजे ओचाह् अन्ते क़ोसत्र ऎड़व चोव अदेनो कीदकेह् ऎड़वयाह्। 21 यॆहोवाद् आ ऎड़वेकि अपोकेत्रु चॆञ्येन सुंगचाद् अदेनो, आद् तंगेनो अवडयाद्, एन क़ेक़ले मल लग्केन नन्दु इकोन्नो गोटे सरापेयेन मला; मलेरकि उगलेयेद् गा आबेरकि मक़न्ते हि डग्रहाद्। एन अनेके कुदकेन आ चोव गोट उज-आकेन नन्दु इकोन्नो गोटे आडेन मला। 22 अन्ते क़ेक़लुद् बॆहिद् अनोन्द अमट चागेद् अन्ते क़ोयेद्, पन्येद् अन्ते उमिद्, चिरगेद् अन्ते नाञ्येद्, उल्लद् अन्ते माक़ुद् अम्बलेनिद्।