मेन्जग़र्पेनो गोसाञ्यिकि बिडयेद्
(पाड़ु सरदार लग्कि दाऊदेकि चामे)
1 मॆरग़ेद् गोसाञ्यिकि दवकेन एत्रिद्, अन्ते सरंगेद् अदिकि टॆटु काजेन एदिद्।
2 उल्लताड़े बरु नन दिनेन सबान मॆन्त्रिद्, अन्ते माक़ुताड़े बरु नन माक़े आग़ेन कब्रेयिद्।
3 अदिक बोलिद् बा सबाद् मलाद्, अदिकि सडिद् मॆन्द्रोमलाद्।
4 अन्ते गोटे अदिकि सडिद् गोटा मुलुकेक, अन्ते अदिकि सबाद् क़ेक़लकि ऒड़ अमट अड़सयाद्। गोसाञ्यिद् मॆरग़ेनो बेरुक पाड़ोन्द तम्बुन इलदयाद्।
5 आद् गा तंग कोटलिन्ते उरक़ु बॆदु चोव माक़ोन्द उरक़िद् अन्ते बहयारेनो बड़य मल चोव बोंग़ोति अपोकारिद्।
6 आद् मॆरक़्क़ि ऒड़ेन्ते उरक़िद् अन्ते नन क़ॊर अमट गुमेनारकिद् अड़सिद्। अदिकि टड़केत इन्द्र आकेद् गोटे नुडग़र्पे मलाद्।
यॆहोवाकि ऎयनेद्
7 यॆहोवाकि ऎयनेद् टडाबलोद्, आद् परानिन सरयेत्रुद्। यॆहोवाकि उकमेद् पत्यार जोकेरेद्। आद् अकिलबलोक अकिलेन चियिद्।
8 यॆहोवाकि ऎयनेद् सहिद्। अदे मानयुरिन अपोकेत्रिद्। यॆहोवाकि उकमेद् सप्पाद्, अन्ते आद् क़ने अवेलेत्रिद्।
9 यॆहोवान ऎलचेद् सप्पाद् अन्ते जुगेक बहयिद्। यॆहोवाद् सबान-आदिद् आद् उगजोद्, अन्ते उरेतारे सहिद्।
10 आव आवेद् सोनान्ते, ओंओं कटप सोनान्ते गोटे कटप कालकास जोकेरेद्; अन्ते उरेतारे अड़पाकि टोपान्ते गोटे कटप ऎम्बेद्।
11 अन्ते आद् निंग कमक्र ऎंगेन बिजोड़ारिद्, अदे मानयनो बॆडो बक्राद् जिम्रिद्।
12 नेरेह् तंग्कि एलपेन बुजयोति पारयिह्? नुडग़र्प एलपेन्ते नीन ऎंगेन चोग़ा।
13 निंग कमक्र ऎंगेन लेत-लगार पापेन्ते हों गॆचि ओजा, आद् ऎंग मॆचे राज ननोमान्देद्, अन्दे से एन टडाबलो मॆनेन अन्ते बॆड बॆडो पापेन्ते जोकेरकेन डॊकेन।
14 ओ यॆहोवा, ऎंग्कि गोगा, अन्ते ऎंगेन चोग़ु, ऎंग तोरोकि सबाद् अन्ते ऎंग उगलि बागु उगलेयेद् निंग क़न-सरि ईन्ज्र जोकेर मॆनान्देद्।